Declension table of ?accheta

Deva

NeuterSingularDualPlural
Nominativeacchetam acchete acchetāni
Vocativeaccheta acchete acchetāni
Accusativeacchetam acchete acchetāni
Instrumentalacchetena acchetābhyām acchetaiḥ
Dativeacchetāya acchetābhyām acchetebhyaḥ
Ablativeacchetāt acchetābhyām acchetebhyaḥ
Genitiveacchetasya acchetayoḥ acchetānām
Locativeacchete acchetayoḥ accheteṣu

Compound accheta -

Adverb -acchetam -acchetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria