Declension table of ?acchedikā

Deva

FeminineSingularDualPlural
Nominativeacchedikā acchedike acchedikāḥ
Vocativeacchedike acchedike acchedikāḥ
Accusativeacchedikām acchedike acchedikāḥ
Instrumentalacchedikayā acchedikābhyām acchedikābhiḥ
Dativeacchedikāyai acchedikābhyām acchedikābhyaḥ
Ablativeacchedikāyāḥ acchedikābhyām acchedikābhyaḥ
Genitiveacchedikāyāḥ acchedikayoḥ acchedikānām
Locativeacchedikāyām acchedikayoḥ acchedikāsu

Adverb -acchedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria