Declension table of ?acchāvākīyā

Deva

FeminineSingularDualPlural
Nominativeacchāvākīyā acchāvākīye acchāvākīyāḥ
Vocativeacchāvākīye acchāvākīye acchāvākīyāḥ
Accusativeacchāvākīyām acchāvākīye acchāvākīyāḥ
Instrumentalacchāvākīyayā acchāvākīyābhyām acchāvākīyābhiḥ
Dativeacchāvākīyāyai acchāvākīyābhyām acchāvākīyābhyaḥ
Ablativeacchāvākīyāyāḥ acchāvākīyābhyām acchāvākīyābhyaḥ
Genitiveacchāvākīyāyāḥ acchāvākīyayoḥ acchāvākīyānām
Locativeacchāvākīyāyām acchāvākīyayoḥ acchāvākīyāsu

Adverb -acchāvākīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria