Declension table of ?acchāvākīya

Deva

NeuterSingularDualPlural
Nominativeacchāvākīyam acchāvākīye acchāvākīyāni
Vocativeacchāvākīya acchāvākīye acchāvākīyāni
Accusativeacchāvākīyam acchāvākīye acchāvākīyāni
Instrumentalacchāvākīyena acchāvākīyābhyām acchāvākīyaiḥ
Dativeacchāvākīyāya acchāvākīyābhyām acchāvākīyebhyaḥ
Ablativeacchāvākīyāt acchāvākīyābhyām acchāvākīyebhyaḥ
Genitiveacchāvākīyasya acchāvākīyayoḥ acchāvākīyānām
Locativeacchāvākīye acchāvākīyayoḥ acchāvākīyeṣu

Compound acchāvākīya -

Adverb -acchāvākīyam -acchāvākīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria