Declension table of ?acchaṭāśabda

Deva

MasculineSingularDualPlural
Nominativeacchaṭāśabdaḥ acchaṭāśabdau acchaṭāśabdāḥ
Vocativeacchaṭāśabda acchaṭāśabdau acchaṭāśabdāḥ
Accusativeacchaṭāśabdam acchaṭāśabdau acchaṭāśabdān
Instrumentalacchaṭāśabdena acchaṭāśabdābhyām acchaṭāśabdaiḥ acchaṭāśabdebhiḥ
Dativeacchaṭāśabdāya acchaṭāśabdābhyām acchaṭāśabdebhyaḥ
Ablativeacchaṭāśabdāt acchaṭāśabdābhyām acchaṭāśabdebhyaḥ
Genitiveacchaṭāśabdasya acchaṭāśabdayoḥ acchaṭāśabdānām
Locativeacchaṭāśabde acchaṭāśabdayoḥ acchaṭāśabdeṣu

Compound acchaṭāśabda -

Adverb -acchaṭāśabdam -acchaṭāśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria