Declension table of ?acarmaka

Deva

NeuterSingularDualPlural
Nominativeacarmakam acarmake acarmakāṇi
Vocativeacarmaka acarmake acarmakāṇi
Accusativeacarmakam acarmake acarmakāṇi
Instrumentalacarmakeṇa acarmakābhyām acarmakaiḥ
Dativeacarmakāya acarmakābhyām acarmakebhyaḥ
Ablativeacarmakāt acarmakābhyām acarmakebhyaḥ
Genitiveacarmakasya acarmakayoḥ acarmakāṇām
Locativeacarmake acarmakayoḥ acarmakeṣu

Compound acarmaka -

Adverb -acarmakam -acarmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria