Declension table of ?acariṣyat

Deva

MasculineSingularDualPlural
Nominativeacariṣyan acariṣyantau acariṣyantaḥ
Vocativeacariṣyan acariṣyantau acariṣyantaḥ
Accusativeacariṣyantam acariṣyantau acariṣyataḥ
Instrumentalacariṣyatā acariṣyadbhyām acariṣyadbhiḥ
Dativeacariṣyate acariṣyadbhyām acariṣyadbhyaḥ
Ablativeacariṣyataḥ acariṣyadbhyām acariṣyadbhyaḥ
Genitiveacariṣyataḥ acariṣyatoḥ acariṣyatām
Locativeacariṣyati acariṣyatoḥ acariṣyatsu

Compound acariṣyat -

Adverb -acariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria