Declension table of ?acarama

Deva

NeuterSingularDualPlural
Nominativeacaramam acarame acaramāṇi
Vocativeacarama acarame acaramāṇi
Accusativeacaramam acarame acaramāṇi
Instrumentalacarameṇa acaramābhyām acaramaiḥ
Dativeacaramāya acaramābhyām acaramebhyaḥ
Ablativeacaramāt acaramābhyām acaramebhyaḥ
Genitiveacaramasya acaramayoḥ acaramāṇām
Locativeacarame acaramayoḥ acarameṣu

Compound acarama -

Adverb -acaramam -acaramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria