Declension table of ?acapala

Deva

NeuterSingularDualPlural
Nominativeacapalam acapale acapalāni
Vocativeacapala acapale acapalāni
Accusativeacapalam acapale acapalāni
Instrumentalacapalena acapalābhyām acapalaiḥ
Dativeacapalāya acapalābhyām acapalebhyaḥ
Ablativeacapalāt acapalābhyām acapalebhyaḥ
Genitiveacapalasya acapalayoḥ acapalānām
Locativeacapale acapalayoḥ acapaleṣu

Compound acapala -

Adverb -acapalam -acapalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria