Declension table of ?acakṣurviṣayā

Deva

FeminineSingularDualPlural
Nominativeacakṣurviṣayā acakṣurviṣaye acakṣurviṣayāḥ
Vocativeacakṣurviṣaye acakṣurviṣaye acakṣurviṣayāḥ
Accusativeacakṣurviṣayām acakṣurviṣaye acakṣurviṣayāḥ
Instrumentalacakṣurviṣayayā acakṣurviṣayābhyām acakṣurviṣayābhiḥ
Dativeacakṣurviṣayāyai acakṣurviṣayābhyām acakṣurviṣayābhyaḥ
Ablativeacakṣurviṣayāyāḥ acakṣurviṣayābhyām acakṣurviṣayābhyaḥ
Genitiveacakṣurviṣayāyāḥ acakṣurviṣayayoḥ acakṣurviṣayāṇām
Locativeacakṣurviṣayāyām acakṣurviṣayayoḥ acakṣurviṣayāsu

Adverb -acakṣurviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria