Declension table of ?acakṣurviṣaya

Deva

NeuterSingularDualPlural
Nominativeacakṣurviṣayam acakṣurviṣaye acakṣurviṣayāṇi
Vocativeacakṣurviṣaya acakṣurviṣaye acakṣurviṣayāṇi
Accusativeacakṣurviṣayam acakṣurviṣaye acakṣurviṣayāṇi
Instrumentalacakṣurviṣayeṇa acakṣurviṣayābhyām acakṣurviṣayaiḥ
Dativeacakṣurviṣayāya acakṣurviṣayābhyām acakṣurviṣayebhyaḥ
Ablativeacakṣurviṣayāt acakṣurviṣayābhyām acakṣurviṣayebhyaḥ
Genitiveacakṣurviṣayasya acakṣurviṣayayoḥ acakṣurviṣayāṇām
Locativeacakṣurviṣaye acakṣurviṣayayoḥ acakṣurviṣayeṣu

Compound acakṣurviṣaya -

Adverb -acakṣurviṣayam -acakṣurviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria