Declension table of ?acaṇḍa

Deva

NeuterSingularDualPlural
Nominativeacaṇḍam acaṇḍe acaṇḍāni
Vocativeacaṇḍa acaṇḍe acaṇḍāni
Accusativeacaṇḍam acaṇḍe acaṇḍāni
Instrumentalacaṇḍena acaṇḍābhyām acaṇḍaiḥ
Dativeacaṇḍāya acaṇḍābhyām acaṇḍebhyaḥ
Ablativeacaṇḍāt acaṇḍābhyām acaṇḍebhyaḥ
Genitiveacaṇḍasya acaṇḍayoḥ acaṇḍānām
Locativeacaṇḍe acaṇḍayoḥ acaṇḍeṣu

Compound acaṇḍa -

Adverb -acaṇḍam -acaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria