Declension table of ?acaṇḍa

Deva

MasculineSingularDualPlural
Nominativeacaṇḍaḥ acaṇḍau acaṇḍāḥ
Vocativeacaṇḍa acaṇḍau acaṇḍāḥ
Accusativeacaṇḍam acaṇḍau acaṇḍān
Instrumentalacaṇḍena acaṇḍābhyām acaṇḍaiḥ acaṇḍebhiḥ
Dativeacaṇḍāya acaṇḍābhyām acaṇḍebhyaḥ
Ablativeacaṇḍāt acaṇḍābhyām acaṇḍebhyaḥ
Genitiveacaṇḍasya acaṇḍayoḥ acaṇḍānām
Locativeacaṇḍe acaṇḍayoḥ acaṇḍeṣu

Compound acaṇḍa -

Adverb -acaṇḍam -acaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria