Declension table of ?abudhyamāna

Deva

MasculineSingularDualPlural
Nominativeabudhyamānaḥ abudhyamānau abudhyamānāḥ
Vocativeabudhyamāna abudhyamānau abudhyamānāḥ
Accusativeabudhyamānam abudhyamānau abudhyamānān
Instrumentalabudhyamānena abudhyamānābhyām abudhyamānaiḥ abudhyamānebhiḥ
Dativeabudhyamānāya abudhyamānābhyām abudhyamānebhyaḥ
Ablativeabudhyamānāt abudhyamānābhyām abudhyamānebhyaḥ
Genitiveabudhyamānasya abudhyamānayoḥ abudhyamānānām
Locativeabudhyamāne abudhyamānayoḥ abudhyamāneṣu

Compound abudhyamāna -

Adverb -abudhyamānam -abudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria