Declension table of ?abudha

Deva

MasculineSingularDualPlural
Nominativeabudhaḥ abudhau abudhāḥ
Vocativeabudha abudhau abudhāḥ
Accusativeabudham abudhau abudhān
Instrumentalabudhena abudhābhyām abudhaiḥ abudhebhiḥ
Dativeabudhāya abudhābhyām abudhebhyaḥ
Ablativeabudhāt abudhābhyām abudhebhyaḥ
Genitiveabudhasya abudhayoḥ abudhānām
Locativeabudhe abudhayoḥ abudheṣu

Compound abudha -

Adverb -abudham -abudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria