Declension table of ?abodhanīya

Deva

MasculineSingularDualPlural
Nominativeabodhanīyaḥ abodhanīyau abodhanīyāḥ
Vocativeabodhanīya abodhanīyau abodhanīyāḥ
Accusativeabodhanīyam abodhanīyau abodhanīyān
Instrumentalabodhanīyena abodhanīyābhyām abodhanīyaiḥ abodhanīyebhiḥ
Dativeabodhanīyāya abodhanīyābhyām abodhanīyebhyaḥ
Ablativeabodhanīyāt abodhanīyābhyām abodhanīyebhyaḥ
Genitiveabodhanīyasya abodhanīyayoḥ abodhanīyānām
Locativeabodhanīye abodhanīyayoḥ abodhanīyeṣu

Compound abodhanīya -

Adverb -abodhanīyam -abodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria