Declension table of ?abodhagamya

Deva

NeuterSingularDualPlural
Nominativeabodhagamyam abodhagamye abodhagamyāni
Vocativeabodhagamya abodhagamye abodhagamyāni
Accusativeabodhagamyam abodhagamye abodhagamyāni
Instrumentalabodhagamyena abodhagamyābhyām abodhagamyaiḥ
Dativeabodhagamyāya abodhagamyābhyām abodhagamyebhyaḥ
Ablativeabodhagamyāt abodhagamyābhyām abodhagamyebhyaḥ
Genitiveabodhagamyasya abodhagamyayoḥ abodhagamyānām
Locativeabodhagamye abodhagamyayoḥ abodhagamyeṣu

Compound abodhagamya -

Adverb -abodhagamyam -abodhagamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria