Declension table of ?abjinīpati

Deva

MasculineSingularDualPlural
Nominativeabjinīpatiḥ abjinīpatī abjinīpatayaḥ
Vocativeabjinīpate abjinīpatī abjinīpatayaḥ
Accusativeabjinīpatim abjinīpatī abjinīpatīn
Instrumentalabjinīpatinā abjinīpatibhyām abjinīpatibhiḥ
Dativeabjinīpataye abjinīpatibhyām abjinīpatibhyaḥ
Ablativeabjinīpateḥ abjinīpatibhyām abjinīpatibhyaḥ
Genitiveabjinīpateḥ abjinīpatyoḥ abjinīpatīnām
Locativeabjinīpatau abjinīpatyoḥ abjinīpatiṣu

Compound abjinīpati -

Adverb -abjinīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria