Declension table of ?abjabāndhava

Deva

MasculineSingularDualPlural
Nominativeabjabāndhavaḥ abjabāndhavau abjabāndhavāḥ
Vocativeabjabāndhava abjabāndhavau abjabāndhavāḥ
Accusativeabjabāndhavam abjabāndhavau abjabāndhavān
Instrumentalabjabāndhavena abjabāndhavābhyām abjabāndhavaiḥ abjabāndhavebhiḥ
Dativeabjabāndhavāya abjabāndhavābhyām abjabāndhavebhyaḥ
Ablativeabjabāndhavāt abjabāndhavābhyām abjabāndhavebhyaḥ
Genitiveabjabāndhavasya abjabāndhavayoḥ abjabāndhavānām
Locativeabjabāndhave abjabāndhavayoḥ abjabāndhaveṣu

Compound abjabāndhava -

Adverb -abjabāndhavam -abjabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria