Declension table of ?abhyupapanna

Deva

MasculineSingularDualPlural
Nominativeabhyupapannaḥ abhyupapannau abhyupapannāḥ
Vocativeabhyupapanna abhyupapannau abhyupapannāḥ
Accusativeabhyupapannam abhyupapannau abhyupapannān
Instrumentalabhyupapannena abhyupapannābhyām abhyupapannaiḥ abhyupapannebhiḥ
Dativeabhyupapannāya abhyupapannābhyām abhyupapannebhyaḥ
Ablativeabhyupapannāt abhyupapannābhyām abhyupapannebhyaḥ
Genitiveabhyupapannasya abhyupapannayoḥ abhyupapannānām
Locativeabhyupapanne abhyupapannayoḥ abhyupapanneṣu

Compound abhyupapanna -

Adverb -abhyupapannam -abhyupapannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria