Declension table of ?abhyullasatā

Deva

FeminineSingularDualPlural
Nominativeabhyullasatā abhyullasate abhyullasatāḥ
Vocativeabhyullasate abhyullasate abhyullasatāḥ
Accusativeabhyullasatām abhyullasate abhyullasatāḥ
Instrumentalabhyullasatayā abhyullasatābhyām abhyullasatābhiḥ
Dativeabhyullasatāyai abhyullasatābhyām abhyullasatābhyaḥ
Ablativeabhyullasatāyāḥ abhyullasatābhyām abhyullasatābhyaḥ
Genitiveabhyullasatāyāḥ abhyullasatayoḥ abhyullasatānām
Locativeabhyullasatāyām abhyullasatayoḥ abhyullasatāsu

Adverb -abhyullasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria