Declension table of ?abhyudgati

Deva

FeminineSingularDualPlural
Nominativeabhyudgatiḥ abhyudgatī abhyudgatayaḥ
Vocativeabhyudgate abhyudgatī abhyudgatayaḥ
Accusativeabhyudgatim abhyudgatī abhyudgatīḥ
Instrumentalabhyudgatyā abhyudgatibhyām abhyudgatibhiḥ
Dativeabhyudgatyai abhyudgataye abhyudgatibhyām abhyudgatibhyaḥ
Ablativeabhyudgatyāḥ abhyudgateḥ abhyudgatibhyām abhyudgatibhyaḥ
Genitiveabhyudgatyāḥ abhyudgateḥ abhyudgatyoḥ abhyudgatīnām
Locativeabhyudgatyām abhyudgatau abhyudgatyoḥ abhyudgatiṣu

Compound abhyudgati -

Adverb -abhyudgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria