Declension table of ?abhyudayāvaha

Deva

MasculineSingularDualPlural
Nominativeabhyudayāvahaḥ abhyudayāvahau abhyudayāvahāḥ
Vocativeabhyudayāvaha abhyudayāvahau abhyudayāvahāḥ
Accusativeabhyudayāvaham abhyudayāvahau abhyudayāvahān
Instrumentalabhyudayāvahena abhyudayāvahābhyām abhyudayāvahaiḥ abhyudayāvahebhiḥ
Dativeabhyudayāvahāya abhyudayāvahābhyām abhyudayāvahebhyaḥ
Ablativeabhyudayāvahāt abhyudayāvahābhyām abhyudayāvahebhyaḥ
Genitiveabhyudayāvahasya abhyudayāvahayoḥ abhyudayāvahānām
Locativeabhyudayāvahe abhyudayāvahayoḥ abhyudayāvaheṣu

Compound abhyudayāvaha -

Adverb -abhyudayāvaham -abhyudayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria