Declension table of ?abhyuṣa

Deva

MasculineSingularDualPlural
Nominativeabhyuṣaḥ abhyuṣau abhyuṣāḥ
Vocativeabhyuṣa abhyuṣau abhyuṣāḥ
Accusativeabhyuṣam abhyuṣau abhyuṣān
Instrumentalabhyuṣeṇa abhyuṣābhyām abhyuṣaiḥ abhyuṣebhiḥ
Dativeabhyuṣāya abhyuṣābhyām abhyuṣebhyaḥ
Ablativeabhyuṣāt abhyuṣābhyām abhyuṣebhyaḥ
Genitiveabhyuṣasya abhyuṣayoḥ abhyuṣāṇām
Locativeabhyuṣe abhyuṣayoḥ abhyuṣeṣu

Compound abhyuṣa -

Adverb -abhyuṣam -abhyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria