Declension table of ?abhyastamitā

Deva

FeminineSingularDualPlural
Nominativeabhyastamitā abhyastamite abhyastamitāḥ
Vocativeabhyastamite abhyastamite abhyastamitāḥ
Accusativeabhyastamitām abhyastamite abhyastamitāḥ
Instrumentalabhyastamitayā abhyastamitābhyām abhyastamitābhiḥ
Dativeabhyastamitāyai abhyastamitābhyām abhyastamitābhyaḥ
Ablativeabhyastamitāyāḥ abhyastamitābhyām abhyastamitābhyaḥ
Genitiveabhyastamitāyāḥ abhyastamitayoḥ abhyastamitānām
Locativeabhyastamitāyām abhyastamitayoḥ abhyastamitāsu

Adverb -abhyastamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria