Declension table of ?abhyardhayajvan

Deva

MasculineSingularDualPlural
Nominativeabhyardhayajvā abhyardhayajvānau abhyardhayajvānaḥ
Vocativeabhyardhayajvan abhyardhayajvānau abhyardhayajvānaḥ
Accusativeabhyardhayajvānam abhyardhayajvānau abhyardhayajvanaḥ
Instrumentalabhyardhayajvanā abhyardhayajvabhyām abhyardhayajvabhiḥ
Dativeabhyardhayajvane abhyardhayajvabhyām abhyardhayajvabhyaḥ
Ablativeabhyardhayajvanaḥ abhyardhayajvabhyām abhyardhayajvabhyaḥ
Genitiveabhyardhayajvanaḥ abhyardhayajvanoḥ abhyardhayajvanām
Locativeabhyardhayajvani abhyardhayajvanoḥ abhyardhayajvasu

Compound abhyardhayajva -

Adverb -abhyardhayajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria