Declension table of ?abhyantaradoṣakṛtā

Deva

FeminineSingularDualPlural
Nominativeabhyantaradoṣakṛtā abhyantaradoṣakṛte abhyantaradoṣakṛtāḥ
Vocativeabhyantaradoṣakṛte abhyantaradoṣakṛte abhyantaradoṣakṛtāḥ
Accusativeabhyantaradoṣakṛtām abhyantaradoṣakṛte abhyantaradoṣakṛtāḥ
Instrumentalabhyantaradoṣakṛtayā abhyantaradoṣakṛtābhyām abhyantaradoṣakṛtābhiḥ
Dativeabhyantaradoṣakṛtāyai abhyantaradoṣakṛtābhyām abhyantaradoṣakṛtābhyaḥ
Ablativeabhyantaradoṣakṛtāyāḥ abhyantaradoṣakṛtābhyām abhyantaradoṣakṛtābhyaḥ
Genitiveabhyantaradoṣakṛtāyāḥ abhyantaradoṣakṛtayoḥ abhyantaradoṣakṛtānām
Locativeabhyantaradoṣakṛtāyām abhyantaradoṣakṛtayoḥ abhyantaradoṣakṛtāsu

Adverb -abhyantaradoṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria