Declension table of ?abhyāsakta

Deva

NeuterSingularDualPlural
Nominativeabhyāsaktam abhyāsakte abhyāsaktāni
Vocativeabhyāsakta abhyāsakte abhyāsaktāni
Accusativeabhyāsaktam abhyāsakte abhyāsaktāni
Instrumentalabhyāsaktena abhyāsaktābhyām abhyāsaktaiḥ
Dativeabhyāsaktāya abhyāsaktābhyām abhyāsaktebhyaḥ
Ablativeabhyāsaktāt abhyāsaktābhyām abhyāsaktebhyaḥ
Genitiveabhyāsaktasya abhyāsaktayoḥ abhyāsaktānām
Locativeabhyāsakte abhyāsaktayoḥ abhyāsakteṣu

Compound abhyāsakta -

Adverb -abhyāsaktam -abhyāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria