Declension table of ?abhyāsaṅgyā

Deva

FeminineSingularDualPlural
Nominativeabhyāsaṅgyā abhyāsaṅgye abhyāsaṅgyāḥ
Vocativeabhyāsaṅgye abhyāsaṅgye abhyāsaṅgyāḥ
Accusativeabhyāsaṅgyām abhyāsaṅgye abhyāsaṅgyāḥ
Instrumentalabhyāsaṅgyayā abhyāsaṅgyābhyām abhyāsaṅgyābhiḥ
Dativeabhyāsaṅgyāyai abhyāsaṅgyābhyām abhyāsaṅgyābhyaḥ
Ablativeabhyāsaṅgyāyāḥ abhyāsaṅgyābhyām abhyāsaṅgyābhyaḥ
Genitiveabhyāsaṅgyāyāḥ abhyāsaṅgyayoḥ abhyāsaṅgyānām
Locativeabhyāsaṅgyāyām abhyāsaṅgyayoḥ abhyāsaṅgyāsu

Adverb -abhyāsaṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria