Declension table of ?abhyākhyātā

Deva

FeminineSingularDualPlural
Nominativeabhyākhyātā abhyākhyāte abhyākhyātāḥ
Vocativeabhyākhyāte abhyākhyāte abhyākhyātāḥ
Accusativeabhyākhyātām abhyākhyāte abhyākhyātāḥ
Instrumentalabhyākhyātayā abhyākhyātābhyām abhyākhyātābhiḥ
Dativeabhyākhyātāyai abhyākhyātābhyām abhyākhyātābhyaḥ
Ablativeabhyākhyātāyāḥ abhyākhyātābhyām abhyākhyātābhyaḥ
Genitiveabhyākhyātāyāḥ abhyākhyātayoḥ abhyākhyātānām
Locativeabhyākhyātāyām abhyākhyātayoḥ abhyākhyātāsu

Adverb -abhyākhyātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria