Declension table of ?abhyāgārika

Deva

MasculineSingularDualPlural
Nominativeabhyāgārikaḥ abhyāgārikau abhyāgārikāḥ
Vocativeabhyāgārika abhyāgārikau abhyāgārikāḥ
Accusativeabhyāgārikam abhyāgārikau abhyāgārikān
Instrumentalabhyāgārikeṇa abhyāgārikābhyām abhyāgārikaiḥ abhyāgārikebhiḥ
Dativeabhyāgārikāya abhyāgārikābhyām abhyāgārikebhyaḥ
Ablativeabhyāgārikāt abhyāgārikābhyām abhyāgārikebhyaḥ
Genitiveabhyāgārikasya abhyāgārikayoḥ abhyāgārikāṇām
Locativeabhyāgārike abhyāgārikayoḥ abhyāgārikeṣu

Compound abhyāgārika -

Adverb -abhyāgārikam -abhyāgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria