Declension table of ?abhyāgāmin

Deva

NeuterSingularDualPlural
Nominativeabhyāgāmi abhyāgāminī abhyāgāmīni
Vocativeabhyāgāmin abhyāgāmi abhyāgāminī abhyāgāmīni
Accusativeabhyāgāmi abhyāgāminī abhyāgāmīni
Instrumentalabhyāgāminā abhyāgāmibhyām abhyāgāmibhiḥ
Dativeabhyāgāmine abhyāgāmibhyām abhyāgāmibhyaḥ
Ablativeabhyāgāminaḥ abhyāgāmibhyām abhyāgāmibhyaḥ
Genitiveabhyāgāminaḥ abhyāgāminoḥ abhyāgāminām
Locativeabhyāgāmini abhyāgāminoḥ abhyāgāmiṣu

Compound abhyāgāmi -

Adverb -abhyāgāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria