Declension table of ?abhrotthā

Deva

FeminineSingularDualPlural
Nominativeabhrotthā abhrotthe abhrotthāḥ
Vocativeabhrotthe abhrotthe abhrotthāḥ
Accusativeabhrotthām abhrotthe abhrotthāḥ
Instrumentalabhrotthayā abhrotthābhyām abhrotthābhiḥ
Dativeabhrotthāyai abhrotthābhyām abhrotthābhyaḥ
Ablativeabhrotthāyāḥ abhrotthābhyām abhrotthābhyaḥ
Genitiveabhrotthāyāḥ abhrotthayoḥ abhrotthānām
Locativeabhrotthāyām abhrotthayoḥ abhrotthāsu

Adverb -abhrottham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria