Declension table of ?abhrottha

Deva

NeuterSingularDualPlural
Nominativeabhrottham abhrotthe abhrotthāni
Vocativeabhrottha abhrotthe abhrotthāni
Accusativeabhrottham abhrotthe abhrotthāni
Instrumentalabhrotthena abhrotthābhyām abhrotthaiḥ
Dativeabhrotthāya abhrotthābhyām abhrotthebhyaḥ
Ablativeabhrotthāt abhrotthābhyām abhrotthebhyaḥ
Genitiveabhrotthasya abhrotthayoḥ abhrotthānām
Locativeabhrotthe abhrotthayoḥ abhrottheṣu

Compound abhrottha -

Adverb -abhrottham -abhrotthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria