Declension table of ?abhrikhāta

Deva

NeuterSingularDualPlural
Nominativeabhrikhātam abhrikhāte abhrikhātāni
Vocativeabhrikhāta abhrikhāte abhrikhātāni
Accusativeabhrikhātam abhrikhāte abhrikhātāni
Instrumentalabhrikhātena abhrikhātābhyām abhrikhātaiḥ
Dativeabhrikhātāya abhrikhātābhyām abhrikhātebhyaḥ
Ablativeabhrikhātāt abhrikhātābhyām abhrikhātebhyaḥ
Genitiveabhrikhātasya abhrikhātayoḥ abhrikhātānām
Locativeabhrikhāte abhrikhātayoḥ abhrikhāteṣu

Compound abhrikhāta -

Adverb -abhrikhātam -abhrikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria