Declension table of ?abhrikhāta

Deva

MasculineSingularDualPlural
Nominativeabhrikhātaḥ abhrikhātau abhrikhātāḥ
Vocativeabhrikhāta abhrikhātau abhrikhātāḥ
Accusativeabhrikhātam abhrikhātau abhrikhātān
Instrumentalabhrikhātena abhrikhātābhyām abhrikhātaiḥ abhrikhātebhiḥ
Dativeabhrikhātāya abhrikhātābhyām abhrikhātebhyaḥ
Ablativeabhrikhātāt abhrikhātābhyām abhrikhātebhyaḥ
Genitiveabhrikhātasya abhrikhātayoḥ abhrikhātānām
Locativeabhrikhāte abhrikhātayoḥ abhrikhāteṣu

Compound abhrikhāta -

Adverb -abhrikhātam -abhrikhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria