Declension table of ?abhrayantī

Deva

FeminineSingularDualPlural
Nominativeabhrayantī abhrayantyau abhrayantyaḥ
Vocativeabhrayanti abhrayantyau abhrayantyaḥ
Accusativeabhrayantīm abhrayantyau abhrayantīḥ
Instrumentalabhrayantyā abhrayantībhyām abhrayantībhiḥ
Dativeabhrayantyai abhrayantībhyām abhrayantībhyaḥ
Ablativeabhrayantyāḥ abhrayantībhyām abhrayantībhyaḥ
Genitiveabhrayantyāḥ abhrayantyoḥ abhrayantīnām
Locativeabhrayantyām abhrayantyoḥ abhrayantīṣu

Compound abhrayanti - abhrayantī -

Adverb -abhrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria