Declension table of ?abhravilipta

Deva

MasculineSingularDualPlural
Nominativeabhraviliptaḥ abhraviliptau abhraviliptāḥ
Vocativeabhravilipta abhraviliptau abhraviliptāḥ
Accusativeabhraviliptam abhraviliptau abhraviliptān
Instrumentalabhraviliptena abhraviliptābhyām abhraviliptaiḥ abhraviliptebhiḥ
Dativeabhraviliptāya abhraviliptābhyām abhraviliptebhyaḥ
Ablativeabhraviliptāt abhraviliptābhyām abhraviliptebhyaḥ
Genitiveabhraviliptasya abhraviliptayoḥ abhraviliptānām
Locativeabhravilipte abhraviliptayoḥ abhravilipteṣu

Compound abhravilipta -

Adverb -abhraviliptam -abhraviliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria