Declension table of ?abhrapuṣpa

Deva

NeuterSingularDualPlural
Nominativeabhrapuṣpam abhrapuṣpe abhrapuṣpāṇi
Vocativeabhrapuṣpa abhrapuṣpe abhrapuṣpāṇi
Accusativeabhrapuṣpam abhrapuṣpe abhrapuṣpāṇi
Instrumentalabhrapuṣpeṇa abhrapuṣpābhyām abhrapuṣpaiḥ
Dativeabhrapuṣpāya abhrapuṣpābhyām abhrapuṣpebhyaḥ
Ablativeabhrapuṣpāt abhrapuṣpābhyām abhrapuṣpebhyaḥ
Genitiveabhrapuṣpasya abhrapuṣpayoḥ abhrapuṣpāṇām
Locativeabhrapuṣpe abhrapuṣpayoḥ abhrapuṣpeṣu

Compound abhrapuṣpa -

Adverb -abhrapuṣpam -abhrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria