Declension table of ?abhranāga

Deva

MasculineSingularDualPlural
Nominativeabhranāgaḥ abhranāgau abhranāgāḥ
Vocativeabhranāga abhranāgau abhranāgāḥ
Accusativeabhranāgam abhranāgau abhranāgān
Instrumentalabhranāgena abhranāgābhyām abhranāgaiḥ abhranāgebhiḥ
Dativeabhranāgāya abhranāgābhyām abhranāgebhyaḥ
Ablativeabhranāgāt abhranāgābhyām abhranāgebhyaḥ
Genitiveabhranāgasya abhranāgayoḥ abhranāgānām
Locativeabhranāge abhranāgayoḥ abhranāgeṣu

Compound abhranāga -

Adverb -abhranāgam -abhranāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria