Declension table of ?abhramuvallabha

Deva

MasculineSingularDualPlural
Nominativeabhramuvallabhaḥ abhramuvallabhau abhramuvallabhāḥ
Vocativeabhramuvallabha abhramuvallabhau abhramuvallabhāḥ
Accusativeabhramuvallabham abhramuvallabhau abhramuvallabhān
Instrumentalabhramuvallabhena abhramuvallabhābhyām abhramuvallabhaiḥ abhramuvallabhebhiḥ
Dativeabhramuvallabhāya abhramuvallabhābhyām abhramuvallabhebhyaḥ
Ablativeabhramuvallabhāt abhramuvallabhābhyām abhramuvallabhebhyaḥ
Genitiveabhramuvallabhasya abhramuvallabhayoḥ abhramuvallabhānām
Locativeabhramuvallabhe abhramuvallabhayoḥ abhramuvallabheṣu

Compound abhramuvallabha -

Adverb -abhramuvallabham -abhramuvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria