Declension table of ?abhralipta

Deva

NeuterSingularDualPlural
Nominativeabhraliptam abhralipte abhraliptāni
Vocativeabhralipta abhralipte abhraliptāni
Accusativeabhraliptam abhralipte abhraliptāni
Instrumentalabhraliptena abhraliptābhyām abhraliptaiḥ
Dativeabhraliptāya abhraliptābhyām abhraliptebhyaḥ
Ablativeabhraliptāt abhraliptābhyām abhraliptebhyaḥ
Genitiveabhraliptasya abhraliptayoḥ abhraliptānām
Locativeabhralipte abhraliptayoḥ abhralipteṣu

Compound abhralipta -

Adverb -abhraliptam -abhraliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria