Declension table of ?abhraghanā

Deva

FeminineSingularDualPlural
Nominativeabhraghanā abhraghane abhraghanāḥ
Vocativeabhraghane abhraghane abhraghanāḥ
Accusativeabhraghanām abhraghane abhraghanāḥ
Instrumentalabhraghanayā abhraghanābhyām abhraghanābhiḥ
Dativeabhraghanāyai abhraghanābhyām abhraghanābhyaḥ
Ablativeabhraghanāyāḥ abhraghanābhyām abhraghanābhyaḥ
Genitiveabhraghanāyāḥ abhraghanayoḥ abhraghanānām
Locativeabhraghanāyām abhraghanayoḥ abhraghanāsu

Adverb -abhraghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria