Declension table of ?abhrāyitā

Deva

FeminineSingularDualPlural
Nominativeabhrāyitā abhrāyite abhrāyitāḥ
Vocativeabhrāyite abhrāyite abhrāyitāḥ
Accusativeabhrāyitām abhrāyite abhrāyitāḥ
Instrumentalabhrāyitayā abhrāyitābhyām abhrāyitābhiḥ
Dativeabhrāyitāyai abhrāyitābhyām abhrāyitābhyaḥ
Ablativeabhrāyitāyāḥ abhrāyitābhyām abhrāyitābhyaḥ
Genitiveabhrāyitāyāḥ abhrāyitayoḥ abhrāyitānām
Locativeabhrāyitāyām abhrāyitayoḥ abhrāyitāsu

Adverb -abhrāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria