Declension table of ?abhrātṛvya

Deva

NeuterSingularDualPlural
Nominativeabhrātṛvyam abhrātṛvye abhrātṛvyāṇi
Vocativeabhrātṛvya abhrātṛvye abhrātṛvyāṇi
Accusativeabhrātṛvyam abhrātṛvye abhrātṛvyāṇi
Instrumentalabhrātṛvyeṇa abhrātṛvyābhyām abhrātṛvyaiḥ
Dativeabhrātṛvyāya abhrātṛvyābhyām abhrātṛvyebhyaḥ
Ablativeabhrātṛvyāt abhrātṛvyābhyām abhrātṛvyebhyaḥ
Genitiveabhrātṛvyasya abhrātṛvyayoḥ abhrātṛvyāṇām
Locativeabhrātṛvye abhrātṛvyayoḥ abhrātṛvyeṣu

Compound abhrātṛvya -

Adverb -abhrātṛvyam -abhrātṛvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria