Declension table of ?abhraṅkaṣa

Deva

NeuterSingularDualPlural
Nominativeabhraṅkaṣam abhraṅkaṣe abhraṅkaṣāṇi
Vocativeabhraṅkaṣa abhraṅkaṣe abhraṅkaṣāṇi
Accusativeabhraṅkaṣam abhraṅkaṣe abhraṅkaṣāṇi
Instrumentalabhraṅkaṣeṇa abhraṅkaṣābhyām abhraṅkaṣaiḥ
Dativeabhraṅkaṣāya abhraṅkaṣābhyām abhraṅkaṣebhyaḥ
Ablativeabhraṅkaṣāt abhraṅkaṣābhyām abhraṅkaṣebhyaḥ
Genitiveabhraṅkaṣasya abhraṅkaṣayoḥ abhraṅkaṣāṇām
Locativeabhraṅkaṣe abhraṅkaṣayoḥ abhraṅkaṣeṣu

Compound abhraṅkaṣa -

Adverb -abhraṅkaṣam -abhraṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria