Declension table of ?abhraṅgā

Deva

FeminineSingularDualPlural
Nominativeabhraṅgā abhraṅge abhraṅgāḥ
Vocativeabhraṅge abhraṅge abhraṅgāḥ
Accusativeabhraṅgām abhraṅge abhraṅgāḥ
Instrumentalabhraṅgayā abhraṅgābhyām abhraṅgābhiḥ
Dativeabhraṅgāyai abhraṅgābhyām abhraṅgābhyaḥ
Ablativeabhraṅgāyāḥ abhraṅgābhyām abhraṅgābhyaḥ
Genitiveabhraṅgāyāḥ abhraṅgayoḥ abhraṅgāṇām
Locativeabhraṅgāyām abhraṅgayoḥ abhraṅgāsu

Adverb -abhraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria