Declension table of ?abhiśruta

Deva

MasculineSingularDualPlural
Nominativeabhiśrutaḥ abhiśrutau abhiśrutāḥ
Vocativeabhiśruta abhiśrutau abhiśrutāḥ
Accusativeabhiśrutam abhiśrutau abhiśrutān
Instrumentalabhiśrutena abhiśrutābhyām abhiśrutaiḥ abhiśrutebhiḥ
Dativeabhiśrutāya abhiśrutābhyām abhiśrutebhyaḥ
Ablativeabhiśrutāt abhiśrutābhyām abhiśrutebhyaḥ
Genitiveabhiśrutasya abhiśrutayoḥ abhiśrutānām
Locativeabhiśrute abhiśrutayoḥ abhiśruteṣu

Compound abhiśruta -

Adverb -abhiśrutam -abhiśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria