Declension table of ?abhiśocayiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeabhiśocayiṣṇu_ā abhiśocayiṣṇu_e abhiśocayiṣṇu_āḥ
Vocativeabhiśocayiṣṇu_e abhiśocayiṣṇu_e abhiśocayiṣṇu_āḥ
Accusativeabhiśocayiṣṇu_ām abhiśocayiṣṇu_e abhiśocayiṣṇu_āḥ
Instrumentalabhiśocayiṣṇu_ayā abhiśocayiṣṇu_ābhyām abhiśocayiṣṇu_ābhiḥ
Dativeabhiśocayiṣṇu_āyai abhiśocayiṣṇu_ābhyām abhiśocayiṣṇu_ābhyaḥ
Ablativeabhiśocayiṣṇu_āyāḥ abhiśocayiṣṇu_ābhyām abhiśocayiṣṇu_ābhyaḥ
Genitiveabhiśocayiṣṇu_āyāḥ abhiśocayiṣṇu_ayoḥ abhiśocayiṣṇu_ānām
Locativeabhiśocayiṣṇu_āyām abhiśocayiṣṇu_ayoḥ abhiśocayiṣṇu_āsu

Adverb -abhiśocayiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria