Declension table of ?abhiśīta

Deva

MasculineSingularDualPlural
Nominativeabhiśītaḥ abhiśītau abhiśītāḥ
Vocativeabhiśīta abhiśītau abhiśītāḥ
Accusativeabhiśītam abhiśītau abhiśītān
Instrumentalabhiśītena abhiśītābhyām abhiśītaiḥ abhiśītebhiḥ
Dativeabhiśītāya abhiśītābhyām abhiśītebhyaḥ
Ablativeabhiśītāt abhiśītābhyām abhiśītebhyaḥ
Genitiveabhiśītasya abhiśītayoḥ abhiśītānām
Locativeabhiśīte abhiśītayoḥ abhiśīteṣu

Compound abhiśīta -

Adverb -abhiśītam -abhiśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria